लोकप्रिय पोस्ट

रविवार, 8 दिसंबर 2019

गीतायां मूलप्रवृत्तिसिद्धान्तः

सहजं कर्म कौन्तेय सदोषमपि न त्यजेत् ।
सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः।। (गी.18/48)        

     अर्थ:- स्वभावतः प्राप्तानि दोषयुक्तानि कर्माणि न त्यक्तव्यानि भवन्ति। यथा अग्निना सह धूमस्य संयोगः भवति तथा सर्वाणि कर्माणि अपि दोषैः आवृतानि भवन्ति।
      
         भगवद्गीतायाः आधारेण संस्तुतः शिक्षाशास्त्रीयः "मूलप्रवृत्तिसिद्धान्तः" एव  छात्रान् शिक्षणपरिवेशं प्रति आनेतुम् अभिप्रेरणदृष्ट्या उपकरोति।