(2) अतः कम्प्यूटरस्य कृते संगणक-शब्दः प्रयुज्यते।
(3) आधुनिकेषु आविष्कारेषु कम्प्यूटरस्य विशिष्टं महत्वं वर्तते।
(4) वर्तमान-युगः संगणक-युगः इति निगद्यते।
(5) संगणकेन मानव-जीवने नवीनाः क्रान्तिः विहिता।
(6) संगणकः ज्ञानविज्ञानवार्धकं यन्त्रं विद्यते।
(7) सर्वप्रथमं सांख्यिकी-कम्प्यूटरस्य निर्माणं पेनसिलवेनिया- विश्वविद्यालये 1946 ईसवीये अभवन्।
(8) तदा एतस्य भारः त्रिंशत्-टन-परिमितम् आसीत्।
(9) साम्प्रतं कम्प्यूटरः अतिद्रुतगत्या विकासं कुर्वन् लोकस्य उपयोगितां साधयति।
(10) आकार-प्रकार-दृष्टया कार्यक्षमतां चाश्रित्य कम्प्यूटरः चतुर्वर्गेषु विभाज्यते।
टिप्पणी :-
1. ऐक्सिस बैंक के एटीम में अब संस्कृतभाषा का विकल्प उपलब्ध है।
2. मुखपृष्टम् (Facebook) मध्ये अपि संस्कृतभाषाया: विकल्पः अस्ति।
Google Translate मध्ये अपि अधुना संस्कृतम् आगतम् अस्ति|
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें