लोकप्रिय पोस्ट

बुधवार, 21 सितंबर 2022

सङ्गणके संस्कृतभाषा कथम् उपयोगी

1. संङ्गणकस्य कृते संस्कृतभाषा सर्वोत्तमा भाषा अस्ति इति विदुषां मतम् अस्ति।
2. संस्कृतभाषायां शब्दस्य क्रमपरिवर्तनेन अपि अर्थपरिवर्तनं न भवति।
3. संस्कृतभाषायां दीर्घवाक्यान् लघु लघु वाक्ये लेखनस्य सामर्थ्यम् अस्ति।
4. संस्कृतभाषायाः व्याकरणं विश्वे उपलब्ध अन्यभाषाणाम् अपेक्षया अधिकं पूर्णम् अस्ति।
5. संस्कृतभाषा मध्ये कोडिंग सरलतया भवितुं शक्यते इति विदुषां मत:।
6. संस्कृतभाषा अन्यभाषाणाम् अपेक्षया अधिका स्पष्टता अस्ति।

संङ्गणक (कम्प्यूटर) विषये संस्कृतभाषायां दश वाक्यानि - 
(1) कम्प्यूटर शब्दः आंग्लभाषायाः गणनार्थकात् कम्प्यूट शब्दाद् निष्पद्यते। 

(2) अतः कम्प्यूटरस्य कृते संगणक-शब्दः प्रयुज्यते। 

(3) आधुनिकेषु आविष्कारेषु कम्प्यूटरस्य विशिष्टं महत्वं वर्तते।

(4) वर्तमान-युगः संगणक-युगः इति निगद्यते।

(5) संगणकेन मानव-जीवने नवीनाः क्रान्तिः विहिता। 

(6) संगणकः ज्ञानविज्ञानवार्धकं यन्त्रं विद्यते। 

(7) सर्वप्रथमं सांख्यिकी-कम्प्यूटरस्य निर्माणं पेनसिलवेनिया- विश्वविद्यालये 1946 ईसवीये अभवन्। 

(8) तदा एतस्य भारः त्रिंशत्-टन-परिमितम् आसीत्। 

(9) साम्प्रतं कम्प्यूटरः अतिद्रुतगत्या विकासं कुर्वन् लोकस्य उपयोगितां साधयति। 

(10) आकार-प्रकार-दृष्टया कार्यक्षमतां चाश्रित्य कम्प्यूटरः चतुर्वर्गेषु विभाज्यते।  

टिप्पणी :-

1. ऐक्सिस बैंक के एटीम में अब संस्कृतभाषा का विकल्प उपलब्ध है।

2. मुखपृष्टम् (Facebook) मध्ये अपि संस्कृतभाषाया: विकल्पः अस्ति।

Google Translate मध्ये अपि अधुना संस्कृतम् आगतम् अस्ति|


कोई टिप्पणी नहीं: