लोकप्रिय पोस्ट

शनिवार, 1 अप्रैल 2023

संगणकम्

 कम्प्यूटरः संगणकं वा अभिकलनं वा अभिसंचारं करोति। इत्यस्य उपयोग: कर्तुं शक्तो न केवलं व्यवसायिनः अपितु सर्वसामान्याः लोकाः।

कम्प्यूटरं अत्यन्तं शीघ्रतापूर्णं विधानं अनुपलब्ध्यामानं कार्यं एव करोति। अतः व्यवसायिनः अधिक कार्यपरिणामं उत्पादयन्ति एवं अधिकाधिक कार्योपचयं कर्तुं शक्ताः भवन्ति।

कम्प्यूटरं सर्वथा आधुनिकतापूर्णं उपकरणं अस्ति। सर्वसाधारणेषु गृहेषु अन्यच्छैत्रेषु च अद्भुतं उपयोगः आस्ते। विविधकार्येषु योजनाकारणं, आंकड़ाशोधनं, चित्रशोधनं, आदिकं कम्प्यूटरेण आसाध्यं भवति।

कम्प्यूटरं विशेषतः आधुनिकानां वैज्ञानिकानां आणि व्यवसायिनां अत्यन्तं उपकरणं भवति। वैज्ञानिकानां लघुपदार्थानां अन्वेषणं, सांख्यिकीयमानविज्ञानं, अभिकलनशास्त्रं, चिकित्सातत्त्वं, अद्भुतविज्ञानं आदयः कार्यान्यत

कोई टिप्पणी नहीं: