वदामि संस्कृतं सदा ।
ध्यायामि संस्कृतं सम्यक्
वन्दे संस्कृतमातरं ॥
संस्कृतस्य प्रसाराय
नैजं सर्वं ददाम्यहं।
संस्कृतस्य सदा भक्तो
वन्दे संस्कृतमातरं ।।
संस्कृतस्य कृते जीवन्
संस्कृतस्य कृते यजन् ।
आत्मानं आहुतं मन्ये
वन्दे संस्कृतमातरं ॥
आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः । नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति ।।1।। अन्वय:- आलस्यं हि मनुष्याणां शरीरस्थो महान् रि...
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें