लोकप्रिय पोस्ट

रविवार, 6 अगस्त 2023

कालिदासो जने जने


कालिदासो जने-जने कण्ठे-कण्ठे संस्कृतम् ।
ग्रामे-ग्रामे नगरे-नगरे गेहे गेहे संस्कृतम् ॥.....


सरला भाषा मधुरा भाषा दिव्य भाषा संस्कृतम् ।
मुनिजनवाणी कविजनवाणी प्रियजन वाणी संस्कृतम् ॥1
कालिदासो जने-जने कण्ठे-कण्ठे संस्कृतम् ......


वसतो-वसतो रामचरितम् प्रियजन भाषा संसकृतम् ।
सदने-सदने भारत देशे ग्रामे-ग्रामे संस्कृतम् ॥2
कालिदासो जने-जने कण्ठे-कण्ठे संस्कृतम् ......


मुनिजन वांञ्छा कविजन वांञ्छा प्रियजन वांञ्छा संस्कृतम् ।
वदने-वदने कार्यक्षेत्रे वार्तालापे संस्कृतम् ॥3
कालिदासो जने-जने कण्ठे-कण्ठे संस्कृतम् ......

https://youtu.be/dksTsJDRi7Q

कोई टिप्पणी नहीं: