लोकप्रिय पोस्ट

बुधवार, 20 अप्रैल 2022

मौलककर्तव्या: - मौलिक कर्तव्य संस्कृत भाषा में

मौलिककर्तव्यानां संख्या एकदश वर्तते, यत् अधोलिखतमस्ति.... 

1. प्रत्येकस्य नागरिकस्य कर्तव्यमिदं भविष्यति यत् स: संविधानस्य पालनं कुर्यात् तथा च तस्य आदर्शणां संस्थानां राष्ट्रध्वजस्य राष्ट्रगानस्य च आदरं कुर्यात्|

2. स्वतंत्रतायै अस्माकं राष्ट्रीय-आन्दोलनं प्रेरका: भवेयुः तादृशान् उच्चादर्शान् हृदये संरक्षेत तस्य पालनं त चापि कुर्यात् ।

3. भारतस्य प्रभुताया: एकताया: अखण्डताया: च रक्षां कुर्यात्  एवं च एतेषां क्षयः न भवेत् इति प्रयास: भवेत्।

4. देशं रक्षेत्|

5. सर्वेषु भारतीयेषु समरसताया: समभ्रातृत्वभावनाया: संचरणं भूयात् ।

6. अस्माकं समाजिकसंस्कृतेः गौरवमयी परंपराया: महत्वं बुध्येत एवं च एतस्याः निर्माणमपि कुर्यात् ।

7. प्राकृतिक-पर्यावरणं रक्षेत् संवर्धयेत् च|

8. वैज्ञानिकदृष्टिकोणस्य ज्ञानार्जनस्य भावनायाः विकासं कुर्यात्|

9. सार्वजनिक-सम्पतिं संरक्षेत्|

10. व्यक्तिगतनां  समूहगतिविधीनां च सर्वेषु क्षेत्रेषु उत्कर्षं प्रति संवर्धनाय सततं प्रयासं कुर्यात्|

11. मात्रा पित्रा संरक्षकेण वा षड्वर्षत: चतुर्दशवर्षपर्यंतं बालानां कृते प्राथमिकशिक्षाप्रदानम् |
                                         (षडाशीतिः संशोधनम्)