लोकप्रिय पोस्ट

हास्यकणिका: लेबलों वाले संदेश दिखाए जा रहे हैं. सभी संदेश दिखाएं
हास्यकणिका: लेबलों वाले संदेश दिखाए जा रहे हैं. सभी संदेश दिखाएं

मंगलवार, 8 जून 2021

एहि हसाम

१.

२.

३.

४.

५.

६.

७.            बुद्धिर्यस्य बलं तस्य
           एकस्मिन् वने एकः सिंहः वसति स्म । सः नित्यम् एकं पशुं खादति स्म । एकदा सिंहः अति क्षुधितः भवति । एकः शशकः तत्र आगच्छति । सः चतुरः भवति । सिंहः शशकं पश्यति । सः भीतः विलापं करोति । सिंहः तं पृच्छति-"त्वं कथं विलपसि" ?शशकः वदति-"महाराज ! वने एकः अन्यः सिंहः अस्ति । सः मम पुत्रान् खादति ।सिंहः कथयति-"कुत्र अस्ति सः अन्यः सिंहः" ?शशकः-"समीपे एकः कूपः अस्ति । सः तस्मिन् निवसति ।"क्रुद्धः सिंहः कथयति-"अहं तत्र गत्वा पश्यामि ।"शशक: वदति-"आगच्छतु,आगच्छतु ।" शशकः तं सिंहं कूपसमीपं नयति । सिंहः कूपस्य जले प्रतिबिम्बं पश्यति । सः कूपे कूर्दते म्रियते च ।शशकः स्वबुद्धिबलेन आत्मरक्षां करोति । सत्यम् इदं यत्- "बुद्धिर्यस्य बलं तस्य, निर्बुद्धेस्तु कुतो बलम् ।"

८.        तत् कथं करोमि ?
       वैद्यः -भवतः अस्वास्थ्यस्य कारणं मशकाः एव । भवान् एतत् लेप्यं लेपयतु । मशकाः भवन्तं न पीडयन्ति ।
      सोमः -परन्तु वैद्यमहोदय ! कथं मशकं गृहीत्वा तदुपरि एतद् लेपयामि इत्येव चिन्ता मम...।

९.                      इच्छा नास्ति..
          कश्चन नवयुवकः पत्नीम् उक्तवान्- "अयि प्रिये! अद्य आवाम् उपाहारमन्दिरे भोजनं कुर्वः। 
पत्नी- किमर्थम्....? 
मम पाकस्य रुचिः सम्यक् न भवति वा ?
पतिः- (मन्दध्वनिना) न..न,रुचिः तु सम्यक् एव भवति।
किन्तु अद्य अतीव श्रान्तः अस्मि।
अतः पात्रप्रक्षालने मम इच्छा नास्ति ।

१०.   शिक्षकः - वास्तवभ्रमयोः एकैकम् उदाहरणं वदतु रमेश ।रमेशः - भवान् पाठयन् अस्ति इत्येतत् वास्तवम् । वयं श्रृण्वन्तः स्मः इत्येषः भ्रमः ।
शिक्षकः - ! ! !

११. पत्नी - आर्यपुत्र ! भवान शतं वर्षाणि सुखेन सन्तोषेण च जीवेत् । तदर्थम् अहं व्रताचरणं कर्तुम् इच्छामि ।वदतु, अहं किं व्रतम् आचराणि ?
पतिः - भवती मौनव्रतम् आचरतु, पर्याप्तम् । ततः अहं सार्धैकशतं वर्षाणि जीविष्यामि आनन्देन ।

१२.

१३.

१४.

१५.

१६.

१७.

१८.

१९.

२०.

बुधवार, 25 दिसंबर 2019

हास्यकणिका

         १.    एकदा उपाहारगृहे उपविश्य चायं पिबन्नासम्। तदानीम् एका सुन्दरी तरुणी मम समीपम् आगत्य अपृच्छत्।। 

         #_Are_you_Single_!?  👩

        आम् आम् इति झटिति सोत्साहं प्रत्युत्तरं दत्तवान्।। 

        मन्निकटस्थम् आसन्दं नीत्वा सा अन्यत्र गतवती!!  

        कथा समाप्ता!!

       २.   हास्य_कणिका।

आरक्षकः- (बन्दीपालम् उद्दिश्य) श्रीमन्! एका महती समस्या अभवत्! 

बन्दीपालः- किम् अभवत्? 

आरक्षकः- कारागारे ये अपराधिनः आसन् ते सर्वे मिलित्वा ह्यः रामायणस्य नाटकं कृतवन्तः आसन्! 

बन्दीपाल:- अस्तु समीचीनम्! परन्तु तत्र का समस्या? 

आरक्षकः- श्रीमन्! लक्ष्मणस्य प्राणान् रक्षणाय औषधम् आनेतुं यः हिमालयं गतवान् आसीत् सः अधुनापि न प्रत्यागतवान्।

बन्दीपाल:- किम्? कुत्र गतः स अपराधी? शीघ्रं गत्वा तम् आनयतु!


     ३. शिक्षकः - पृथिव्याः अक्षरेखा एका काल्पनिकी रेखा । तत्र वस्त्राणि प्रसारयितुं न शक्यन्ते इति जानन्ति वा भवन्तः ?
एकः छात्रः- परन्तु महोदय !तत्र काल्पनिकानि वस्त्राणि तु प्रसारयितुं शक्यानि एव ननु ? 

     ४. वैद्यः - भवतः कर्णयोः चिकित्सा मया अतीव सम्यक्तया कृता अस्ति । इदानीं भवान् सम्यक् रूपेण श्रोतुं शक्नोति, अत्र न कापि समस्या ।
रोगी- वैद्यमहोदय ! भवान् माम् उद्दिश्य इदानीं किमपि उक्तवान् किम् ? 

      ५. वस्तु विक्रेता - गृहस्वामी गृहे अस्ति वा ?
तद्गृहस्य बालः- अहं दुःखितः, पिता गृहे नास्ति ।
वस्तुविक्रेता - परन्तु त्वं किमर्थं दुःखितः ?
बालः - कारणम्, असत्यं वचनं मह्यं न रोचते । इति ।