यह ब्लॉग खोजें

रुचिरा - २ लेबलों वाले संदेश दिखाए जा रहे हैं. सभी संदेश दिखाएं
रुचिरा - २ लेबलों वाले संदेश दिखाए जा रहे हैं. सभी संदेश दिखाएं

सोमवार, 18 अगस्त 2025

पञ्चमः पाठः - सदाचारः

 आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः ।

नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति ।।1।।


अन्वय:- आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः (अस्त्ति)। उद्यम सम: बन्धुः न अस्ति, यं कृत्वा (मनुष्य:) न अवसीदति । 


सरलार्थ:- आलस्य मनुष्य के शरीर में स्थित सबसे बड़ा शत्रु है। परिश्रम के समान कोई मित्र नहीं है, जिसे (परिश्रम) करके मनुष्य कभी दुखी नहीं होता है।


श्वः कार्यमद्य कुर्वीत पूर्वाह्न चापराह्निकम् । 

नहि प्रतीक्षते मृत्युः कृतमस्य न वा कृतम् ।।2।।


अन्वय:- श्वः कार्यम् अद्य कुर्वीत, आपराणिकं च पूर्वाणे (कुर्वीत) । हि मृत्युः न प्रतीक्षते, अस्य कृतं न वा कृतम् ।


सरलार्थ:- आने वाले कल का कार्य आज करना चाहिए, दोपहर के बाद का कार्य दोपहर से पहले करना चाहिए। क्योंकि मृत्यु प्रतीक्षा नहीं करती कि हुआ है या नहीं।



सत्यं ब्रूयात् प्रियं ब्रूयात् न ब्रूयात् सत्यमप्रियम् । 

प्रियं च नानृतं ब्रूयात् एष धर्मः सनातनः ।।3।।


अन्वय - सत्यं ब्रूयात्, प्रियं ब्रूयात्, अप्रियं सत्यं न ब्रूयात्। प्रियं च अनृतं न ब्रूयात् । एष धर्मः सनातनः ।


सरलार्थ:- सत्य बोलना चाहिए, प्रिय बोलना चाहिए, अप्रिय सत्य नहीं बोलना चाहिए। और प्रिय लगने वाला असत्य नहीं बोलना चाहिए। यही सनातन धर्म है।

सर्वदा व्यवहारे स्यात् औदार्यं सत्यता तथा । 

ऋजुता मृदुता चापि कौटिल्यं न कदाचन ।।4।।


अन्वय - व्यवहारे सर्वदा औदार्यम्, सत्यता तथा ऋजुता मृदुता च अपि स्यात् । (व्यवहारे) कदाचन कौटिल्यं न (स्यात्)।


सरलार्थ:- मनुष्य के व्यवहार में हमेशा उदारता, सच्चाई, उसी तरह सरलता और कोमलता होनी चाहिए। व्यवहार में कभी भी कुटिलता नहीं होनी चाहिए।


श्रेष्ठं जनं गुरुं चापि मातरं पितरं तथा । 

मनसा कर्मणा वाचा सेवेत सततं सदा ।।5।।


अन्वय - सदा गुरूं, मातरं, पितरं तथा श्रेष्ठं जनम् अपि मनसा, वाचा, कर्मणा च सततं सेवेत ।


सरलार्थ:-  हमेशा गुरू, माता, पिता तथा श्रेष्ठ श्रेष्ठ व्यक्ति की मन, वचन और कर्म से निरन्तर सेवा करनी चाहिए।


मित्रेण कलहं कृत्वा न कदापि सुखी जनः । 

इति ज्ञात्वा प्रयासेन तदेव परिवर्जयेत् ।।6।।


अन्वय- मित्रेण कलहं कृत्वा जनः कदापि सुखी न (भवति) । (अतः) इति ज्ञात्वा प्रयासेन तदेव परिवर्जयेत् ।


सरलार्थ :- मित्र के साथ झगड़ा करके मनुष्य कभी भी सुखी नहीं होता। अतः यह बात जानकर प्रयत्नपूर्वक उससे (झगड़े से) बचना चाहिए।



पञ्चमः पाठः - सदाचारः

  आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः । नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति ।।1।। अन्वय:- आलस्यं हि मनुष्याणां शरीरस्थो महान् रि...