वदामि संस्कृतं सदा ।
ध्यायामि संस्कृतं सम्यक्
वन्दे संस्कृतमातरं ॥
संस्कृतस्य प्रसाराय
नैजं सर्वं ददाम्यहं।
संस्कृतस्य सदा भक्तो
वन्दे संस्कृतमातरं ।।
संस्कृतस्य कृते जीवन्
संस्कृतस्य कृते यजन् ।
आत्मानं आहुतं मन्ये
वन्दे संस्कृतमातरं ॥
शुक्लां ब्रह्मविचारसारपरमामाद्यां जगद्व्यापिनीम्,
वीणापुस्तकधारिणीमभयदां जाड्यान्धकारापहाम्।
हस्ते स्फाटिकमालिकां च दधतीं पद्मासने संस्थिताम्,
वन्दे तां परमेश्वरीं भगवतीं बुद्धिप्रदां शारदाम् ।।2।।
श्वेत रंग वाली ब्रह्मा के विचार के सार में लगी हुई, आदि शक्ति समस्त जगत में व्याप्त रहने वाली हाथों में वीणा और पुस्तक धारण करने वाली अभयदान को देने वाली तथा मूर्खता के अंधकार को दूर करने वाली हाथों में स्फटिक मणियों की माला धारण करने वाली श्वेत कमलासन पर विराजमान बुद्धि को देने वाली उस परम तेजस्वी मां सरस्वती के चरणों में मैं वंदना करता हूं।
https://youtu.be/DySzqHwNCxU?si=w6oYLj7VnhqPBttK
आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः । नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति ।।1।। अन्वय:- आलस्यं हि मनुष्याणां शरीरस्थो महान् रि...