यह ब्लॉग खोजें
मंगलवार, 21 नवंबर 2023
पठामि संस्कृतं नित्यम्
मंगलवार, 5 सितंबर 2023
बहुत बड़ा है यह संसार
सोमवार, 4 सितंबर 2023
थाल सजाकर किसे पूजने चले प्रात ही मतवाले?
पर्वत कहता शीश उठाकर, तुम भी ऊँचे बन जाओ।
गुरुस्तोत्र
या कुन्देन्दुतुषारहारधवला
शुक्लां ब्रह्मविचारसारपरमामाद्यां जगद्व्यापिनीम्,
वीणापुस्तकधारिणीमभयदां जाड्यान्धकारापहाम्।
हस्ते स्फाटिकमालिकां च दधतीं पद्मासने संस्थिताम्,
वन्दे तां परमेश्वरीं भगवतीं बुद्धिप्रदां शारदाम् ।।2।।
श्वेत रंग वाली ब्रह्मा के विचार के सार में लगी हुई, आदि शक्ति समस्त जगत में व्याप्त रहने वाली हाथों में वीणा और पुस्तक धारण करने वाली अभयदान को देने वाली तथा मूर्खता के अंधकार को दूर करने वाली हाथों में स्फटिक मणियों की माला धारण करने वाली श्वेत कमलासन पर विराजमान बुद्धि को देने वाली उस परम तेजस्वी मां सरस्वती के चरणों में मैं वंदना करता हूं।
https://youtu.be/DySzqHwNCxU?si=w6oYLj7VnhqPBttK
मंगलवार, 15 अगस्त 2023
चटका, चटका, रे चटका
रविवार, 6 अगस्त 2023
सरससुबोधा विश्वमनोज्ञा
सोने का कौआ ( स्वर्णकाक: )
लक्ष्यमस्ति निश्चितं तथा विचारितं
भवतु भारतम्
कालिदासो जने जने
मंगलवार, 9 मई 2023
संस्कृत-प्रार्थना :- दयां कृत्वा हि विद्याया:
मंगलवार, 2 मई 2023
संस्कृत साहित्य परिचय
सोमवार, 1 मई 2023
कारक के चिह्न (विभक्ति चिह्न)
शुक्रवार, 14 अप्रैल 2023
Why Sanskrit?
शनिवार, 1 अप्रैल 2023
संगणकम्
कम्प्यूटरः संगणकं वा अभिकलनं वा अभिसंचारं करोति। इत्यस्य उपयोग: कर्तुं शक्तो न केवलं व्यवसायिनः अपितु सर्वसामान्याः लोकाः।
कम्प्यूटरं अत्यन्तं शीघ्रतापूर्णं विधानं अनुपलब्ध्यामानं कार्यं एव करोति। अतः व्यवसायिनः अधिक कार्यपरिणामं उत्पादयन्ति एवं अधिकाधिक कार्योपचयं कर्तुं शक्ताः भवन्ति।
कम्प्यूटरं सर्वथा आधुनिकतापूर्णं उपकरणं अस्ति। सर्वसाधारणेषु गृहेषु अन्यच्छैत्रेषु च अद्भुतं उपयोगः आस्ते। विविधकार्येषु योजनाकारणं, आंकड़ाशोधनं, चित्रशोधनं, आदिकं कम्प्यूटरेण आसाध्यं भवति।
कम्प्यूटरं विशेषतः आधुनिकानां वैज्ञानिकानां आणि व्यवसायिनां अत्यन्तं उपकरणं भवति। वैज्ञानिकानां लघुपदार्थानां अन्वेषणं, सांख्यिकीयमानविज्ञानं, अभिकलनशास्त्रं, चिकित्सातत्त्वं, अद्भुतविज्ञानं आदयः कार्यान्यत
गुरुवार, 30 मार्च 2023
भारत के कुछ प्रमुख पर्यटन स्थल
गांव
बुधवार, 29 मार्च 2023
खम ठोक ठेलता है जब नर,पर्वत के जाते पाँव उखड़ ||
रविवार, 5 मार्च 2023
शिवध्यानम्
शुक्रवार, 3 मार्च 2023
दिनकर का जाति-प्रथा पर करारा प्रहार :- 'शरमाते हैं नहीं जगत् में जाति पूछने वाले'
पञ्चमः पाठः - सदाचारः
आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः । नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति ।।1।। अन्वय:- आलस्यं हि मनुष्याणां शरीरस्थो महान् रि...
-
मेघा नाद घटा घटा घट घटा घाटा घटा दुर्घटा, मण्डूकस्य बको बको बक बको बाको बको बूबको । विद्युज्ज्योति चकी मकी चक मकी चाकी मकी दृश्यते, इत्थं नन...
-
स्वागत—गीतम् महामहनीय मेधाविन्, त्वदीयं स्वागतं कुर्मः। गुरो गीर्वाणभाषायाः, त्वदीयं स्वागतं कुर्मः।। दिनं नो धन्यतममेतत्, इयं मंङ्गलमयी वेल...
-
हम नन्हे मुन्ने हो चाहे पर नहीं किसी से कम| आकाश तले जो फूल खिले वह फूल बनेंगे हम|| बादल के घेरे में| कुहरे के घेरे में| भयभीत नहीं होंगे,...